पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

रश्मि-

१. एष वै यशो ...अथ यः कपाले रसो लिप्त आसीत्ते रश्मयो ऽ भवन् । माश , , ,

२. असौ वा आदित्योऽग्निरनीकवान् । तस्य रश्मयोऽनीकानि । तै ,,,

३. सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिरिति सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैतदुत्पुनात्यच्छिद्रेण पवित्रेणेति। माश १.१, ,

४.  सूर्यस्य रश्मिभिरित्येते वै पवितारो यत्सूर्यस्य रश्मयः। माश , , , २२ |

५. यस्याहवनीयमनुद्धृतमादित्योऽभ्यस्तमियात्। किं तत्र कर्म। का प्रायश्चित्तिरिति। एते वै रश्मयो विश्वे देवाः। तेऽस्मादपप्रयन्ति। तदस्मै व्यृध्यते।। माश १२, , , ( तु. माश २, , , ७) ।

स यः पुरादित्यस्यास्तमयात् । आहवनीयमुद्धरत्येते वै विश्वे देवा रश्मयोऽथ यत्परं भाः प्रजापतिर्वा स इन्द्रो वै तदु ह वै विश्वे देवा अग्निहोत्रं जुह्वतो गृहानागच्छन्ति – माश २.३.१.७

६. रश्मयो वाव होत्रास् ते वा एकैकम् तस्माद् एकोक्थास्।  तद्यदेकैकस्य रश्मेर्द्वौ द्वौ वर्णौ भवतः । तस्माद् द्विसूक्ताः।- गो , ,

७. देवेभ्यस्त्वा मरीचिपेभ्य इति । अमुष्मिन्वा एतं मण्डलेऽहौषीत् । य एष तपति तस्य ये रश्मयस्ते देवा मरीचिपाः । माश , , , २५

८. एष वै शुक्रो य एष तपति तस्य ये रश्मयस्ते विश्वे देवाः । माश , , ,२६

९. एषा गतिरेषा प्रतिष्ठा य एष तपति तस्य ये रश्मयस्ते सुकृतः । माश , , , १०

१०. बहूनि वै रश्मीना रूपाणि । मै २, ,११ ।

११. ये ह वा एत आदित्यस्य रश्मय एतानि ह वा एतस्य शृङ्गाणि । जै , १४५

१२. रश्मय एव हिङ्कारः । जैउ १,११,,९ ।

१३. रश्मयः (आदित्यस्य) क्रीडय: ( मरुतः ) । मै १,१०,१६ ।

१४. मासा रश्मयः। रश्मयो मरुतः। तैर् असाव् आदित्यो धृतः।। जै ,१३७

१५. रश्मयो वाव होत्राः । गो २,,६ ।

१६. वसतीवरीग्रहणम् - एतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वेदेवाः । माश ,,,;

हविष्मानस्तु सूर्य इति । एतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वे देवाः- माश ३.९.२.१२

१७. धियो यो नः प्रचोदयाद् इति सावित्र्यास् तृतीयः पादः। दिवा साम समदधात्, साम्नादित्यम्, आदित्येन रश्मीन्, रश्मिभिर् वर्षम्.. । गो , , ३६

स्तोमभागेष्टकोपधानम् - रश्मिना सत्याय सत्यं जिन्वेति । एष वै रश्मिरन्नं रश्मिरेतं च तद्रसं च संधायात्मन्प्रपादयते प्रेतिना धर्मणा  माश ८.५.३.३

तिष्ठा रथमधि यं वज्रहस्ता रश्मीन्देव यमसे स्वश्वानित्युद्यच्छत्येवैतयाऽभीशवो वै रश्मय- माश ५.४.३.१४

असुर्य – ४ मै १.६.१०;

असाव् आदित्य एकविंशो विषुवांस्, तस्य दिवाकीर्त्यान्य् एव रश्मयः। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् एतम् एवैतैः पर्यूहन्त्य्, एतं समर्धयन्ति। - जैब्रा २.३९०

४० –तैआ ५.४.८;

२९९ – तैआ ५.१२.१;

३७८ – जैउ १.१४.३.५;

ऋतु- ८४ – मै ४.८.८, क ४५.१;

अश्वमेधाङ्गमन्त्रकथनम्-- ऋतवो ऽङ्गानि संवत्सर आत्मा रश्मयः केशाः । नक्षत्राणि रूपम् ।..– तैसं ७.५.२५.१

 स्तोमभागा इष्टकाः रश्मिर् असि क्षयाय त्वा क्षयं जिन्व- तैसं ४.४.१.१;

आदित्यो मेऽध्वर्युः...रश्मयो मे चमसाध्वर्य्यवस्ते मोपह्वयन्तां– ष. २.५

आतिथ्येष्टिः - तं वै च्छन्दोभिरेव मन्थति छन्दांसि मथ्यमानायान्वाह छन्दांस्येवैतद्यज्ञमन्वायातयति यथामुमादित्यं रश्मयो जातायानुब्रूहीत्याह - माश ३.४.१.२३

तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तम्पञ्चभी रश्मिभिरुदवयन्रश्मयो वै दिवाकीर्त्यानि - ४.१९;

स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् तस्य देवा दिवाकीर्त्यैस्तमोऽपाघ्नन् यद् दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य - तां ४.६.१३,

देवा वा आदित्यस्य सुवर्गस्य लोकस्य । अवाचोऽवपादादबिभयुः । तं पञ्चभी रश्मिभिरुदवयन्न् । तस्मादेकविशेऽहन्पञ्च दिवाकीर्त्यानि क्रियन्ते । रश्मयो वै दिवाकीर्त्यानि ।तै १. २.४. २

उपांशुग्रहः -- देवेभ्यस् त्वा मरीचिपेभ्य इत्य् आह । आदित्यस्य वै रश्मयो देवा मरीचिपास् तेषां तद् भागधेयम् ।- तैसं. ६.४.५.५

अंशुभिः पावयति, प्राणा वा अंशवः, प्राणैरेवैनं पावयति,.. देवेभ्यस्त्वा मरीचिपेभ्या इति, रश्मयो वै देवा मरीचिपाः, परिधयो रश्मयो – मै ४.५.५

दर्शपूर्णमासेष्टिः - वसोः सूर्यस्य रश्मिभिरित्याह । प्राणा वा आपः प्राणा वसवः । प्राणा रश्मयः – तैब्रा ३.२.५.२

मरीचिप – २ – मै ४.५.५ ;

महादेव – १- तैआ १.९.३;

स यः स वैश्वानरो ऽसौ स आदित्योऽथ ये ते मारुता रश्मयस्ते - माश ९.३.१.२५

मण्डलमेवैतत्संस्कृत्याथास्मिन्नेतान्रश्मीन्नामग्राहं प्रतिदधाति - ९.३.१.२६

द्वादश बृहतस् तन्वो मासा एव। मासा रश्मयः। रश्मयो मरुतः। तैर् असाव् आदित्यो धृतः।-जै १.१३७,

मारुतं भवति। मासा वै रश्मयो मरुतो रश्मयो मरुतो वै देवानां भूयिष्ठा भूयिष्ठा असामेति वै सत्त्रमासते भूयिष्ठा एव भवन्त्यृतुमन्ति पूर्वाण्यहान्यनृतवः छन्दोमा यदेतत् साम भवति तेनैतान्यहान्यहान्यृतुमन्ति भवन्ति - तां १४.१२.९ ] ।