पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

राहुशब्दस्य सार्वत्रिकनिरुक्तिः रह – त्यागे उपरि आधृता अस्ति । त्यागः कस्य । सामान्य धारणा अस्ति यत् ग्रहणकाले राहुः चन्द्र – सूर्ययोः ऊर्जायाः ग्रहणं करोति, तदनन्तरं तयोः विमोचनं करोति। अयं विमोचनं त्यागः अस्ति। ज्योतिषशास्त्रे एकमात्रउल्लेखः अस्ति यत् राहुग्रहस्य पूर्णावतार वराहः अस्ति (बृहत्पाराशरहोराशास्त्रम् २.६ ) - कूर्मो भास्करपुत्रस्य सैंहिकेयस्य सूकरः॥ वराहअवतारस्य वैशिष्ट्यं अस्ति यत् सः जले निमज्जितायाः पृथिव्याः उद्धारं करोति एवं तां पृथिवीं स्वदंष्ट्रोपरि धारयति। एरणस्थाने वराहस्य या प्रतिमा अस्ति, तत्र पृथिव्याः स्थाने वीणावादिनी सरस्वत्याः अंकनं अस्ति। वराहस्य गुणं ऊर्ध्वरोहणमस्ति। अयमेव गुणं राहुशब्देपि निहितं अस्ति, अयमनुमानम्। किन्तु राहुः आरोहणस्य धारणं कर्तुं न शक्तः। सः शीघ्रमेव त्यागं करोति।