पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

( Ra, La)

HOME

Yogalakshmi - Raja  (Yogini, Yogi, Yoni/womb, Rakta/blood, Raktabeeja etc. )

Rajaka - Ratnadhaara (Rajaka, Rajata/silver, Raji, Rajju, Rati, Ratna/gem etc.)

Ratnapura - Rathabhrita(Ratnamaalaa, Ratha/chariot , rathantara etc.)

Rathaswana - Raakaa (Rathantara, Ramaa, Rambha, Rambhaa, Ravi, Rashmi, Rasa/taste, Raakaa etc.) 

Raakshasa - Raadhaa  (Raakshasa/demon, Raaga, Raajasuuya, Raajaa/king, Raatri/night, Raadhaa/Radha etc.)

Raapaana - Raavana (  Raama/Rama, Raameshwara/Rameshwar, Raavana/ Ravana etc. )

Raavaasana - Runda (Raashi/Rashi/constellation, Raasa, Raahu/Rahu, Rukmaangada, Rukmini, Ruchi etc.)

Rudra - Renukaa  (Rudra, Rudraaksha/Rudraksha, Ruru, Roopa/Rupa/form, Renukaa etc.)

Renukaa - Rochanaa (Revata, Revati, Revanta, Revaa, Raibhya, Raivata, Roga/disease etc. )

Rochamaana - Lakshmanaa ( Roma, Rohini, Rohita,  Lakshana/traits, Lakshmana etc. )

Lakshmi - Lava  ( Lakshmi, Lankaa/Lanka, Lambodara, Lalitaa/Lalita, Lava etc. )

Lavanga - Lumbhaka ( Lavana, Laangala, Likhita, Linga, Leelaa etc. )

Luuta - Louha (Lekha, Lekhaka/writer, Loka, Lokapaala, Lokaaloka, Lobha, Lomasha, Loha/iron, Lohit etc.)

 

 

लाजा

कुमार्या भ्राता शमीपलाशमिश्राँल्लाजानञ्जलिनाञ्जलावावपति १
ताञ्जुहोति संहतेन तिष्ठती अर्यमणं देवं कन्याऽऽग्निमयक्षत । सनो अर्यमा देवः प्रेतो मुञ्चतु मा पतेः स्वाहा । इयं नार्युपब्रूते लाजानावपन्तिका । आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा । इमाँल्लाजानावपाम्यग्नौ समृद्धिकरणं तव । मम तुभ्य च संवननं तदग्निरनुमन्यतामियं स्वाहेति पारस्करगृह्यसूत्रम् १.६.

होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो मित्रा वरुणयोः पयस्या प्रातस् सावस्य पुरोडाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर् यज ॥२४
होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो माध्यंदिनस्य सवनस्य पुरोडाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर् यज ।
होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपस् तृतीयस्य सवनस्य पुरोडाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर् यज ।- ऋग्वेदः खिल ५.७.४

धानाः करम्भः परिवापः पुरोळाशः पयस्येत्येष वै यज्ञो हविष्पङ्क्तिः....... सरस्वतीवान्भारतीवानिति वागेव सरस्वती प्राणो भरतः परिवाप इन्द्रस्यापूप इत्यन्नमेव परिवाप इन्द्रियमपूप – ऐब्रा. २.२४

धानाभिर्जुहोति अहोरात्राणां वा एतद्रूपं यद्धानाः। …..लाजैर्जुहोति नक्षत्राणां वा एतद्रूपं यल्लाजाः। नक्षत्राण्येव तत्प्रीणाति प्राणाय स्वाहापानाय स्वाहेति नामग्राहं जुहोति  माश १३.२.१.५

अश्वमेधे प्रथममहः -- लाजैर्जुहोति । आदित्यानां वा एतद्रूपम् । यल्लाजाः । - तैब्रा. ३.८.१४.४

तद् अस्य रूपम् अमृत शचीभिस् तिस्रो दधुर् देवताः सरराणाः ।
लोमानि शष्पैर् बहुधा न तोक्मभिस् त्वग् अस्य मासम् अभवन् न लाजाः ॥ - वासं. १९.८१